गणकम् भवतः गणनाः प्रवेश
संस्कृत-

कूपस्य आयतनस्य गणना


रेखाचित्र स्केल 1:

मीटर् मध्ये परिमाणानि निर्दिशन्तु

गहनता H
शीर्ष व्यास D1
निम्न व्यास D2

मृत्तिकाकार्यस्य व्ययः निर्दिशतु

खननम् (प्रति १ घनमीटर्)
मृदाहरणम् (प्रति १ घनमीटर्)



कूपस्य अथवा बेलनाकारस्य गर्तस्य आयतनस्य गणना


कूपपरिमाणाः
मीटर् मध्ये परिमाणानि निर्दिशन्तु

D1 - ऊर्ध्वकूपव्यासः
D2 - कूपतलव्यासः
H - गहनता

तदतिरिक्तं कूपखननस्य व्ययः, मृत्तिकायाः ​​निष्कासनस्य व्ययः च निर्दिष्टुं शक्नुवन्ति ।

आयतनगणना

निजगृहे जलप्रदायस्य त्रयः विकल्पाः सन्ति । भवान् स्वयमेव कूपं खनितुं शक्नोति, अस्य कृते विशेषज्ञान् नियोक्तुं शक्नोति, अथवा स्वस्थले कूपं खनितुं शक्नोति । सर्वेषां पद्धतीनां लाभः हानिः च भवति । बहवः जनाः स्वस्थले कूपस्य व्यवस्थां कर्तुं रोचन्ते, यतः सः सस्तो भवति, तस्य उपयोगः ५० वर्षाणाम् अधिकं कालपर्यन्तं कर्तुं शक्यते तथा च एतादृशसंरचनायाः स्वच्छता कूपस्य अपेक्षया बहु सुकरं भवति तदतिरिक्तं कूपखनने विशेषानुज्ञापत्रस्य आवश्यकता नास्ति । परन्तु भवतः साइट् मध्ये कूपं खनितुं प्रथमं भवता काश्चन गणनाः करणीयाः । अत्र अस्माकं गणनाकार्यक्रमः भवतः सहायतां करिष्यति। भवद्भिः केवलं कूपस्य गभीरता, तस्य उपरितनव्यासः, स्वक्षेत्रे मृत्तिकाकार्यस्य व्ययः च समुचितक्षेत्रेषु प्रविष्टव्यः, तदनन्तरं कार्यक्रमः स्वयमेव कूपस्य आयतनं, तस्य खननस्य अनुमानितव्ययस्य च गणनां करिष्यति .

कूपं खनन्

कूपस्य स्वयमेव खनने प्रथमं महत्त्वपूर्णं च तस्य स्थानं चयनं भवति । महत्त्वपूर्णं यत् तस्य समीपे ५० मीटर् त्रिज्यायाः अन्तः गोबरभण्डाराः अन्ये च मलजलाः न सन्ति येन जलस्य गुणवत्ता प्रभाविता भवितुम् अर्हति गृहात् ५ मीटर् अधिकं समीपे कूपस्य व्यवस्था न कर्तव्या । अन्यथा मृत्तिकातः बहिः प्रक्षालनेन गृहस्य आधारस्य क्षतिः भवति ।
कूपस्य गभीरता अपि निर्धारयितुं महत्त्वपूर्णम् अस्ति । एतत् कर्तुं भवन्तः समीपस्थेषु क्षेत्रेषु समानसंरचनानां गभीरताम् ज्ञातुं शक्नुवन्ति, अथवा पूर्वं कूपं खनितुं शक्नुवन्ति ।
कृपया ज्ञातव्यं यत् वर्षस्य कस्मिन् अपि समये भवन्तः कूपं खनितुं न शक्नुवन्ति । अस्य कृते जूनमासात् सेप्टेम्बरमासपर्यन्तं सर्वोत्तमः समयः भवति । अस्मिन् समये जलस्तरः निम्नस्तरस्य अस्ति, यस्य अर्थः अस्ति यत् भवन्तः उपरितनस्तरस्य जलेन भ्रमिताः न भविष्यन्ति, यत् वसन्तजलप्लावनानन्तरं अवशिष्टं स्यात्
ततः परं भवता चिन्ता कर्तव्या यत् भवन्तः कूपस्य भित्तिषु कथं दृढीकरणं करिष्यन्ति इति। अत्र अनेकाः विकल्पाः सन्ति । एषः काष्ठचतुष्कोणः, एकात्मकः कंक्रीटः, इष्टका च अस्ति । एतेषां प्रत्येकस्य दृढीकरणविधिषु केचन लाभाः सन्ति । अतः, काष्ठचतुष्कोणः सस्तो भवति । किन्तु सः अल्पायुषः अस्ति। अस्य सेवाजीवनं १५ वर्षाणाम् अधिकं नास्ति । तदतिरिक्तं प्रतिवर्षं तस्य गादस्य शोधनं करणीयम् । तदतिरिक्तं एतादृशं कूपं खनने भित्तिषु दृढता न भवति, येन पृथिव्याः पतनस्य जोखिमः भवति ।
एकपाषाणकङ्क्रीटः उत्तमः यतः सः पृष्ठीयजलस्य कूपे प्रवेशं निवारयति । परन्तु एतादृशः कूपः बहुकालं यावत् कर्तुं, तस्य च महत्त्वपूर्णतया अधिकं मूल्यं भविष्यति। अत्र भवतः द्वौ विकल्पौ स्तः । भित्तिषु स्वयमेव दृढीकरणार्थं कंक्रीटरूपाणि कृत्वा वा क्रीणीत वा। किं कर्तव्यमिति निर्णयात् पूर्वं कृपया ज्ञातव्यं यत् कारखानस्य प्रबलितकङ्क्रीटवलयः भवन्तः स्वयमेव निर्मातुं शक्नुवन्ति तस्मात् अधिकं दृढाः भवन्ति । परन्तु, अवश्यं, तेषां अधिकं मूल्यं भविष्यति।
इष्टकाकूपस्य निर्माणे विशेषकौशलस्य, दीर्घकालीनसज्जतायाः च आवश्यकता भवति । भित्तिषु दृढीकरणं करणीयम्, इष्टकस्य अधः आधारः अपि निर्मातव्यः । परन्तु अपरपक्षे कंक्रीटवत् इष्टका अपि कूपे पृष्ठीयजलं न प्रविशति ।

कूपस्य सज्जतायाः अनन्तरम्

भवन्तः यत्किमपि प्रकारस्य कूपयन्त्रं चिन्वन्ति, तस्य काले काले कीटाणुनाशः आवश्यकः भवति । वर्षे न्यूनातिन्यूनं द्विवारं शोधनं कर्तव्यं, अधिकवारं च यदि विदेशीयाः वस्तूनि कूपं प्रविशन्ति । कूपस्य शोधनार्थं पम्पस्य उपयोगेन तस्मात् जलं बहिः निष्कासितम् अस्ति । ततः अधः गत्वा वयं आवश्यकानि शोधनविधयः कुर्मः । यदा कूपस्य तलात् भित्तिभ्यः च विदेशीयाः पदार्थाः, गादः, वालुका, मलः च निष्कासिताः भवन्ति तदा वयं कीटाणुनाशकं कुर्मः । एतत् कर्तुं वयं कूपस्य भित्तिषु झाडूना वा दीर्घनिद्रायाः ब्रशेन वा क्लोरीन-विलयनेन सिञ्चामः ।
यदा पुनः कूपः जलेन पूरितः भवति तदा तस्मिन् क्लोरीन-विलयनम् अपि प्रति १ लीटर-जलं १५० मि.ग्रा. जलं मिश्रितं च कूपं ढक्कनावृतं घण्टाद्वयं यावत् । ततः पुनः जलं बहिः निष्कास्य स्वच्छेन जलेन कूपं प्रक्षाल्यते। यावत् क्लोरीनस्य गन्धः अन्तर्धानं न भवति तावत् पुनः पुनः एतत् प्रक्रिया क्रियते ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa