गणकम् भवतः गणनाः प्रवेश
संस्कृत-

भवनसामग्रीणां, निर्माणगणकयन्त्राणां, डिजाइनरस्य च गणनाः

छतस्य गणकयंत्रम्

काष्ठसोपानगणकयन्त्राणि


धातु सोपान गणक

आधार एवं कंक्रीट उत्पाद गणक

भवनसामग्रीगणकयन्त्राणि

वेष्टन-भित्ति-तलगणकयन्त्राणि

पृथ्वीकार्य गणक

आयतन तथा क्षमता गणक

अन्ये गणकाः

परियोजनायाः विषये

फ्रेमहाउसस्य निर्माणे निरतः सन् अहं नित्यं भवनसामग्रीणां परिमाणस्य गणनां वा संरचनायाः एकस्य वा अन्यस्य वा भागस्य परिमाणस्य गणनां वा प्राप्नोमि

निर्माणकार्यस्य कृते धारयुक्तं फलकं, काष्ठं वा अन्यं काष्ठं वा - भित्तिषु वा तलेषु वा कियत् आवश्यकम् ?

तापकानाम् अपि नित्यं गणना आवश्यकी भवति । खनिज ऊनम्, पॉलीस्टायरीन वा अन्यत् तापनिरोधकं वा भविष्यति । यथा मया पूर्वमेव लिखितम्, मम गृहस्य निर्माणं फ्रेमयुक्तं भवति, अहं न केवलं तलस्य, छतस्य च, अपितु भित्तिषु अपि इन्सुलेशनं कर्तुं तापनिरोधकसामग्रीणां उपयोगं करोमि

छतस्य निर्माणं भिन्ना कथा अस्ति। मम गृहस्य छतस्य जटिलः आकारः अस्ति, धातु-टाइल-आदि-छत-सामग्रीणां परिमाणं गणयितुं अत्यन्तं कठिनम् अस्ति । तथापि छतकार्य्येषु अपशिष्टस्य विचारः आवश्यकः। अतः गृहं छतसामग्रीनिर्मितेन छतेन सह कतिपयवर्षेभ्यः स्थितम् अस्ति ।

अग्रिमे ऋतौ भित्ति-आच्छादनं भविष्यति। अपि च साइडिंगं एव, वाष्पबाधकं ...

बीजगणितस्य विद्यालयपाठ्यक्रमेण परिचितस्य व्यक्तिस्य कृते एताः गणनाः कठिनाः न भविष्यन्ति । कागदपत्रं गणकयंत्रं च गृहीत्वा सूत्राणि स्मर्यताम्, द्वे द्वे वारं परीक्ष्य ... तथा पुनः पश्यन्तु... यथा गणनाकाले अनावश्यकव्ययपूर्णः दोषः न प्रविशति। परिवहनार्थं यदि अतिरिक्तं किमपि क्रेतव्यं भवति, अथवा अतिरिक्तं किमपि क्रेतव्यं भवति तर्हि सरलं संचालनमपि बहु उत्तमं नास्ति इत्यादि ।

अतः एताः नियमितगणनाः सर्वस्य गणनां कृत्वा रेखाचित्रं आकर्षयिष्यन्ति इति कार्यक्रमानां स्कन्धेषु स्थानान्तरयितुं विचारः जातः ।
तथा च सर्वाधिक महत्त्वपूर्णं - त्रुटयः न कुर्वन्तु! किन्तु निर्माणे त्रुटिस्य मूल्यं बहु अधिकं भवति।
आशासे यत् मम सेवा तेषां साहाय्यं करिष्यति ये स्वहस्तेन गृहं निर्मान्ति, व्यावसायिकनिर्मातृभिः च।


zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa