गणकम् भवतः गणनाः प्रवेश
संस्कृत-

कंक्रीटस्य निर्माणार्थं सीमेण्टस्य, वालुकायाः, ग्रेवलस्य च परिमाणस्य गणना



कंक्रीटस्य परिमाणम् E
प्रति १ घनमीटर् सीमेण्टस्य पुटम् M
एकस्य पुटस्य भारः K

कंक्रीटस्य अनुपाताः
सीमेण्ट : वालुका : मलबा भारेन

: :

निर्माणसामग्रीणां व्ययः

सीमेण्ट (प्रति पुटम्)
वालुका (१ टन)
मलबा (१ टन)



कंक्रीटस्य कृते सामग्रीगणनायाः सन्दर्भः


आवश्यकानि अनुपाताः निर्दिशन्तु।

E - आवश्यकं परिमाणं कंक्रीटम्। घनमीटर् मध्ये निर्दिष्टम् ।
M - प्रति १ घनमीटर् कंक्रीटं कति सीमेण्टस्य पुटस्य आवश्यकता भवति।
K - एकस्य सीमेण्टस्य पुटस्य भारः । किलोग्रामेषु ।

स्वप्रदेशे सामग्रीनां मूल्यं निर्दिशन्तु।

स्मर्यतां यत् बल्क सामग्रीमूल्यानां पुनः गणना भारेन मूल्येन करणीयम्, न तु आयतनेन।
एकस्य घनस्य कंक्रीटस्य निर्माणार्थं सीमेण्टस्य, वालुकस्य, मर्दितशिलायाः च अनुपातः, उपभोगः च पूर्वनिर्धारितरूपेण सन्दर्भार्थं दत्तः भवति, यथा सीमेण्टनिर्मातृभिः अनुशंसितम्
तथैव सीमेण्ट, वालुका, ग्रेवल इत्यादीनां मूल्येषु भिन्नप्रदेशेषु महत्त्वपूर्णं भिन्नता भवितुम् अर्हति ।

समाप्तस्य कंक्रीटमिश्रणस्य रचना आकारस्य आधारेण भवति (गुटाः) मर्दितः शिला वा ग्रेवलः, सीमेण्टस्य ब्राण्ड्, तस्य ताजगी। दीर्घकालं यावत् भण्डारणकाले सीमेण्टस्य गुणाः नष्टाः भवन्ति, उच्चार्द्रतायां सीमेण्टस्य गुणवत्ता शीघ्रं क्षीणा भवति इति ज्ञायते कृपया ज्ञातव्यं यत् पुटयोः सीमेन्टस्य भारः सर्वथा ५० किलोग्रामः न भवेत्, यतः तस्मिन् लिखितः अस्ति । विश्वासं कुर्वन्तु किन्तु सत्यापयन्तु। भवता कियत् सीमेण्टं पातितम् इति परीक्षितुं श्रेयस्करम्।

कृपया ज्ञातव्यं यत् १ टनस्य कृते कार्यक्रमे वालुका-बजरी-व्ययः सूचितः अस्ति । आपूर्तिकर्ताः प्रतिघनमीटर् वालुकस्य वा मर्दितशिलायाः वा ग्रेवलस्य वा मूल्यं अपि घोषयन्ति ।

वालुकायाः ​​विशिष्टगुरुत्वाकर्षणं तस्य उत्पत्तिविषये निर्भरं भवति, यथा, नदीवालुका खदानवालुकापेक्षया गुरुतरः भवति ।
१ घनमीटर् वालुकायाः ​​भारः १२००-१७०० किलोग्रामः भवति, समासे - १५०० किलोग्रामः ।

ग्रेवलः मलिनः च । विभिन्नस्रोतानां अनुसारं १ घनमीटर् इत्यस्य भारः अंशानुसारं १२०० तः २५०० किलोग्रामपर्यन्तं भवति (आकाराः). गुरुतर - लघुतर।

अतः भवद्भिः प्रतिटनं वालुकायाः, ग्रेवलस्य च मूल्यस्य पुनः गणना स्वयमेव कर्तव्या भविष्यति । अथवा विक्रेतृभिः सह पश्यन्तु।

परन्तु गणना अद्यापि भवतः आवश्यकस्य कंक्रीटस्य परिमाणस्य निर्माणार्थं निर्माणसामग्रीणां अनुमानितव्ययः ज्ञातुं साहाय्यं करिष्यति ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa