गणकम् भवतः गणनाः प्रवेश
संस्कृत-

गर्तस्य कृते मृत्तिकाकार्यस्य आयतनस्य गणना


रेखाचित्र स्केल 1:

मीटर् मध्ये परिमाणानि निर्दिशन्तु

गहनता B
दैर्घ्यम्‌ Y
विस्तार X

मृत्तिकाकार्यस्य व्ययः निर्दिशतु

खननम् (प्रति १ घनमीटर्)
मृदाहरणम् (प्रति १ घनमीटर्)



मृत्तिकाकार्यस्य आयतनस्य गणना


पिट्, मृत्तिकाकार्यम्
मीटर् मध्ये परिमाणानि निर्दिशन्तु

B - उत्खननगहनता
Y - उत्खननदीर्घता
X - उत्खननविस्तारः

निर्माणखननम् आधारस्य, कुण्डस्य वा तडागस्य वा आधारगर्तस्य खननं, देशगृहस्य स्वायत्तमलजलस्य, जलनिकासीव्यवस्थायाः वा कुटीरस्य जलप्रदायस्य वा खननं भवति
मृत्तिकाकार्यस्य आयोजने उत्खनितस्य मृदाया: आयतनस्य सम्यक् आकलनं अतीव महत्त्वपूर्णम् अस्ति ।
उत्खननस्य व्ययः एव गर्तस्य वा खातस्य वा खननं, मृत्तिकायाः ​​निष्कासनं च भवति । उद्याने वा शाकउद्याने वा अग्रे उपयोगाय पृथिव्याः उपरि उर्वरस्तरस्य गतिः योजनां कर्तुं योग्यम् अस्ति । मृदायाः वंध्यभागः स्थलस्य समतलीकरणाय, आधारस्य पृष्ठपूरणाय, स्थलात् बहिः वा निष्कासितः भवति । मृत्तिकानिष्कासनस्थानानि पूर्वमेव निर्धारितानि भवन्ति ।

इदमपि ज्ञातव्यं यत् १ घनमीटर् खननस्य दराः प्रायः कार्यस्य गभीरता वर्धमानेन सह वर्धन्ते । अतः पृष्ठतः १ मीटर् गभीरपर्यन्तं १ मीटर् गभीरतरं च मूल्यं द्विगुणमपि भिन्नं भवितुम् अर्हति । मृदाया: गति: अपि प्रायः व्ययस्य पृथक् वस्तु भवति । अप्रत्याशितव्ययः न भवेत् इति कृत्वा ठेकेदारेण सह पूर्वमेव सर्वं चर्चां कुर्वन्तु ।

आधारं पातुं फार्मवर्कस्थापनार्थं गर्तस्य परिमाणेषु मार्जिनं विचारयन्तु ।

हस्तेन वा उत्खननेन वा ?
एतेषां प्रत्येकस्य उपायस्य पक्षपाताः सन्ति ।
हस्तचलितरूपेण कार्यं कुर्वन् उत्खननं अधिकसटीकरूपेण कर्तुं शक्यते ।
सस्तीश्रमस्य अल्पमात्रायाः च सह हस्तखननस्य अन्तिमव्ययः उत्खननस्य अन्यविशेषसाधनानाञ्च भाडेन ग्रहणस्य अपेक्षया न्यूनः भवितुम् अर्हति गर्तस्य परिमाणं ज्यामितिं च नियन्त्रयितुं सुकरं भवति ।
परन्तु महत्त्वपूर्णमात्रायां मृत्तिकायां कार्यवेगेन च प्रायः उत्खननकर्ता विजयं प्राप्नोति । सर्वथा निर्णयः भवतः एव अस्ति।

मृत्तिकाकार्यस्य उत्पादनस्य प्रक्रिया ।
गर्तविन्यासः ।
प्रथमं भवद्भिः गर्तस्य वा खातस्य वा स्थानं चिह्नितव्यम् । एतत् कर्तुं पृथिव्याः उपरि खट्वा, कृशः रज्जुः च कार्यस्थानं सूचयन्ति । ज्यामितिं नियन्त्रयितुं भविष्यस्य गर्तस्य तिर्यक् द्वौ माप्यते - तेषां मेलनं भवितुमर्हति ।

परन्तु एषा अव्यावसायिकपद्धतिः अस्ति, खातानां चिह्नार्थं वा तुल्यकालिकसमतलभूमिखण्डाय वा उपयुक्ता अस्ति ।

गर्तस्य कृते मृत्तिकाकार्यस्य आयतनस्य गणना मृत्तिकाकार्यस्य अधिकसटीकपरिकल्पनाय निम्नलिखितप्रौद्योगिक्याः उपयोगः भवति ।
प्रस्तावितात् गर्तात् किञ्चित् दूरं काष्ठस्तम्भाः खनिताः भवन्ति, द्वयोः समूहयोः । (शिष्टाचारः). तेषु पटलाः कठोररूपेण क्षैतिजरूपेण निहिताः भवन्ति, येषु रज्जुः आकृष्यते । परस्परं समानस्तरस्य फलकानि स्थापयितुं प्रयतध्वम्।
रज्जुषु चालनेन ते समीचीनचिह्नानि प्राप्नुवन्ति । एतेषां कास्ट्-ऑफ्-इत्यस्य उपयोगः पट्टिका-आधार-रूप-कार्यस्य सटीक-स्थापनार्थं भवति ।

स्तरः, थियोडोलाइट्, लेजर टेपमापः अथवा लेजरस्तरः कार्यं अतीव सुलभं करोति ।


गर्तं खननम् ।
दुर्बलभूमौ अथवा गर्तस्य महत्त्वपूर्णगहनतायां मृत्तिकाकार्यस्य सुरक्षायाः विषये विशेषं ध्यानं ददातु । एवं सति गर्तस्य भित्तिः कठोररूपेण लम्बवत् न भवति, अपितु सानुयुक्ता भवति - मृत्तिकाप्रवाहं न भवेत् ।

गर्तस्य भित्तितलं च स्तरेन, पर्याप्तदीर्घतायाः रेलमार्गेण च नियन्त्रितं भवति ।

ज्यामिति नियन्त्रण।
९० अंशस्य सटीककोणस्य कृते एकः युक्तिः अस्ति । पार्श्वैः सह त्रिकोणः 3:4:5 मीटर् (एतेषां संख्यानां बहुगुणितपक्षैः सह वा) ९० अंशस्य एकः कोणः भवति । ते कोणस्य एकस्मिन् पार्श्वे ३ मीटर्, अपरस्मिन् पार्श्वे ४ मीटर्, बिन्दुयोः अन्तरं सम्यक् ५ मीटर् भवेत् ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa