गणकम् भवतः गणनाः प्रवेश
संस्कृत-

खातस्य आयतनस्य गणना


रेखाचित्र स्केल 1:

मीटर् मध्ये परिमाणानि निर्दिशन्तु

खातदीर्घता L
विस्तार A
विस्तार B
गहनता H

मृत्तिकाकार्यस्य व्ययः निर्दिशतु

खननम् (प्रति १ घनमीटर्)
मृदाहरणम् (प्रति १ घनमीटर्)



खातस्य अथवा खातस्य आयतनस्य गणना

खाई
मीटर् मध्ये परिमाणानि निर्दिशन्तु

L - खातस्य वा खातस्य वा कुलदीर्घता
A - उपरि विस्तारः
B - तलविस्तारः
H - खातगहनता

कार्यक्रमः खातेः आयतनस्य पृष्ठक्षेत्रस्य च गणनां करिष्यति ।
यदि खातेः उपरि अधः च विस्तारः भिन्नः भवति तर्हि उपयोगी आयतनं अतिरिक्तरूपेण गण्यते C तथा प्रवण आयतन D.

खातस्य आयतनस्य गणना

संचारस्य, तापपाइपस्य, सीवरस्य, अथवा भवतः क्षेत्रे पट्टिकामूलस्थापनार्थं खातस्य खननं आवश्यकं भवेत् । अस्य कृते विशेषज्ञान् आमन्त्रयितुं शक्नुवन्ति, अथवा स्वयमेव एतत् कार्यं कर्तुं शक्नुवन्ति । परन्तु उभयत्र भवद्भिः खातस्य केचन लक्षणानि ज्ञातव्यानि भविष्यन्ति । अस्माकं कार्यक्रमः भवन्तं तान् गणयितुं साहाय्यं करिष्यति। खातस्य दीर्घतायाः, विस्तारस्य, गभीरतायाः च आधारेण तस्य आयतनं, पृष्ठक्षेत्रं च निर्धारयिष्यति । यस्मिन् सन्दर्भे खातेः उपरि अधः च विस्तारः भिन्नः भवति तर्हि सानुषु उपयोगी आयतनमपि गण्यते । खातस्य आयतनस्य गणना न केवलं भवतः कार्यं सुलभं कर्तुं साहाय्यं करिष्यति, अपितु भूमिकार्यस्य व्ययस्य गणना अपि करिष्यति, यदि भवन्तः अद्यापि विशेषज्ञसेवानां उपयोगं कर्तुं निश्चयं कुर्वन्ति।

खात

खातखननस्य त्रयः उपायाः सन्ति । एतत् हस्तेन खातेन खननम्, हस्तचलस्य खन्धस्य वा खातस्य वा उपयोगेन ।
प्रथमः प्रकरणः प्रायः तत्रैव आश्रितः भवति यत्र विशेषसाधनानाम् उपलब्धिः नास्ति । एषा खातखननस्य किञ्चित् श्रमसाध्यः विधिः अस्ति, या मृदागुणवत्तायाः महतीं प्रभावं प्राप्नोति ।
हस्तचालकाः एतादृशकार्यस्य समयं न्यूनीकरोति । क्रेतुं वा भाडेन वा दातुं शक्यते । विशेषकम्पनीयां खातखननस्य आदेशमपि दातुं शक्नुवन्ति । तदा व्यावसायिकः करिष्यति।
यत्र निर्माणयन्त्राणि स्थले चालयितुं शक्नुवन्ति, तथैव यत्र बहु ​​कार्यं भवति तत्र उत्खननयन्त्रस्य उपयोगः भवति । एतादृशं खननयंत्रं भाडेन ग्रहीतुं पूर्वं भवन्तः खातेः तलस्य विस्तारं ज्ञातव्यं यत् तत्सङ्गतं लोटाप्रमाणं यन्त्रं चिन्वन्तु
यदि भवान् स्वयमेव खातं खनितुं निश्चयति तर्हि प्रथमं ज्ञातव्यं यत् भिन्नप्रकारस्य कार्यस्य कृते निश्चितगहनतायाः खातानां आवश्यकता भवति । अतः यथा केबल्-स्थापनार्थं नियमतः प्रायः ७० से.मी.-गभीरतायां खातयः खनिताः भवन्ति । तथा च सीवरस्य कृते गभीराः खातयः आवश्यकाः भवन्ति। तत्सह मृदाहिमगभीरतायाः अपेक्षया एषा गभीरता अर्धमीटर् अधिका भवेत् इति इष्टम् ।
खातेः विस्तारः अपि क्रियमाणस्य कार्यस्य प्रकारेण प्रभावितः भवति । लघुतमः खातविस्तारः तलभागे एव मापितः भवति, तस्मिन् स्थापितानां नलिकां प्रकारस्य परिमाणस्य च अनुरूपं भवितुमर्हति ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa