गणकम् भवतः गणनाः प्रवेश
संस्कृत-

सुदृढीकरण गणकयंत्र

सुदृढीकरण गणक 1

सरिया व्यासः, मि.मी
दण्डदीर्घता, मीटर्
दण्डानां संख्या
प्रति टन मूल्य

सुदृढीकरण गणक 2

सरिया व्यासः, मि.मी
दण्डदीर्घता, मीटर्
सुदृढीकरणस्य कुलभारः, किग्रा
प्रति टन व्ययः



सुदृढीकरण गणना


सुदृढीकरण गणकयंत्र 1

सुदृढीकरणस्य कुलभारं, तस्य कुलमात्रा, एकस्य मीटरस्य, एकस्य सलाखस्य च भारं गणयति ।
सुदृढीकरणस्य ज्ञातव्यासदीर्घतानुसारम्।

सुदृढीकरण गणकयंत्र 2

सुदृढीकरणस्य कुलदीर्घतां, तस्य आयतनं च सुदृढीकरणदण्डानां संख्यां, एकस्य मीटरस्य एकस्य पट्टिकायाः ​​च भारं गणयति ।
सुदृढीकरणस्य ज्ञातव्यासस्य कुलभारस्य च अनुसारम्।

एकस्य घनमीटर् इस्पातस्य ७८५० किलोग्रामस्य भारस्य आधारेण गणना भवति ।

गृहनिर्माणार्थं सुदृढीकरणस्य गणना

गृहस्य निर्माणे आधारस्य कृते सुदृढीकरणस्य परिमाणस्य सम्यक् गणना अतीव महत्त्वपूर्णा भवति । अस्माकं कार्यक्रमः भवन्तं एतत् कर्तुं साहाय्यं करिष्यति। एकस्य दण्डस्य भारं दीर्घतां च ज्ञात्वा सुदृढीकरणगणकस्य साहाय्येन भवन्तः आवश्यकस्य सुदृढीकरणस्य कुलभारं, अथवा दण्डानां आवश्यकसङ्ख्यां तेषां कुलदीर्घतां च ज्ञातुं शक्नुवन्ति एषः दत्तांशः भवतः आवश्यकं कार्यं कर्तुं शीघ्रं सुलभतया च सुदृढीकरणस्य परिमाणं गणयितुं साहाय्यं करिष्यति ।

विभिन्नप्रकारस्य आधाराणां कृते सुदृढीकरणस्य गणना

सुदृढीकरणस्य गणनाय गृहस्य आधारस्य प्रकारः अपि ज्ञातव्यः । अत्र द्वौ सामान्यौ विकल्पौ स्तः । एते स्लैब्, पट्टिका आधाराः सन्ति ।

स्लैब आधारस्य कृते सुदृढीकरणम्

यत्र कंक्रीटेन वा इष्टकेन वा निर्मितं गुरुगृहं विशालप्रबलितकङ्क्रीटतलयुक्तं भारयुक्तमृत्तिकायां स्थापयितुं आवश्यकं भवति तत्र स्लैब-आधारस्य उपयोगः भवति एवं सति आधारस्य सुदृढीकरणस्य आवश्यकता भवति । मेखलाद्वये भवति, येषु प्रत्येकं परस्परं लम्बरूपेण स्थितौ दण्डस्तरद्वयं भवति ।
एकस्य स्लैबस्य कृते सुदृढीकरणस्य गणनायाः विकल्पं विचारयन्तु, यस्य पार्श्वदीर्घता ५ मीटर् भवति । सुदृढीकरणशलाकाः परस्परं प्रायः २० से.मी. अतः एकस्य पक्षस्य कृते २५ दण्डाः आवश्यकाः भवन्ति । पट्टिकायाः ​​किनारेषु दण्डाः न स्थापिताः, २३ अवशिष्ट इत्यर्थः ।
अधुना दण्डानां संख्यां ज्ञात्वा तेषां दीर्घतां गणयितुं शक्यते । अत्र ज्ञातव्यं यत् सुदृढीकरणदण्डाः २० से.मी.पर्यन्तं धारं न प्राप्नुयुः, यस्य अर्थः अस्ति यत् पट्टिकायाः ​​दीर्घतायाः आधारेण प्रत्येकस्य दण्डस्य दीर्घता ४६० से.मी. अनुप्रस्थस्तरः, यद्यपि पट्टिका वर्गाकारः, तथैव भविष्यति । अस्माभिः द्वयोः तारयोः संयोजनाय आवश्यकस्य सुदृढीकरणस्य परिमाणम् अपि गणनीयम् ।
मेखलानां मध्ये अन्तरं २३ से.मी. एवं सति तेषां मध्ये एकस्य कूर्दकस्य दीर्घता २५ से.मी. अस्माकं सन्दर्भे पङ्क्तिबद्धरूपेण २३ एतादृशाः कूर्दकाः भविष्यन्ति, यतः ते प्रत्येकस्मिन् कोष्ठके सुदृढीकरणमेखलानां च्छेदे निर्मिताः भवन्ति । एतानि दत्तांशं कृत्वा वयं प्रोग्राम् इत्यस्य उपयोगेन गणनां आरभुं शक्नुमः ।

पट्टिका आधारस्य कृते सुदृढीकरणम्

यत्र अत्यन्तं स्थिरभूमौ गुरुगृहं निर्मातुं योजना अस्ति तत्र पट्टिकामूलस्य उपयोगः भवति । एतादृशः आधारः अस्ति - कंक्रीटस्य अथवा प्रबलितस्य कंक्रीटस्य पट्टिका, यः भवनस्य सम्पूर्णपरिधिं कृत्वा मुख्यभारवाहकभित्तिषु अधः विस्तृतः भवति एतादृशस्य आधारस्य सुदृढीकरणं २ मेखलासु अपि भवति, परन्तु पट्टिका आधारस्य विशिष्टतायाः कारणात् तस्मिन् बहु न्यूनं सुदृढीकरणं भवति, अतः, तस्य मूल्यं न्यूनं भविष्यति
सुदृढीकरणस्य विन्यस्तस्य नियमाः प्रायः टाइल्-आधारस्य समानाः एव सन्ति । केवलं दण्डाः कोणात् पूर्वमेव ३०-४० से.मी. प्रत्येकं च कूर्दकः यस्मिन् दण्डे शयनं करोति तस्मात् २-४ से.मी. लम्बवत् कूदकानां गणना स्लैब-आधारानाम् अपेक्षित-सुदृढीकरण-दीर्घतायाः गणनायां यथा भवति तथा एव सिद्धान्तानुसारं क्रियते
कृपया ज्ञातव्यं यत् प्रथमद्वितीययोः प्रकरणयोः न्यूनातिन्यूनं २-५ प्रतिशतं मार्जिनेन सुदृढीकरणं ग्रहीतव्यम् ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa