गणकम् भवतः गणनाः प्रवेश
संस्कृत-

एकस्य लुलितस्य लॉनस्य गणना


रेखाचित्र स्केल 1:

मीटर् मध्ये परिमाणानि निर्दिशन्तु

खण्डदीर्घता Y
प्लॉट चौड़ाई X

रोल लम्बाई A
रोल चौड़ाई B

संग्रह C, %
रोल वजन V




प्रति १ रोल लॉन मूल्य
कार्यम्‌ १ रोलस्य कृते



एकस्य लुलितस्य लॉनस्य गणना

लुठित लॉन
आवश्यकानि आयामानि निर्दिशन्तु

Y - खण्डदीर्घता
X - प्लॉट चौड़ाई
A - रोल लम्बाई
B - रोल चौड़ाई
C - इन्वेण्ट्री, प्रतिशतरूपेण व्यक्ता
V - एकस्य रोलस्य भारः, किलोग्रामेषु

रेखाचित्रे प्रदर्शयितुं लेयिंग् दिशां चिनोतु ।
व्ययस्य गणनाय भवन्तः प्रतिरोलस्य मूल्यं तस्य स्थापनस्य व्ययः च निर्दिष्टुं शक्नुवन्ति ।
आधुनिकाः आरामदायकाः च लुलिताः लॉन्स् भवतः साइट् मध्ये सुन्दरं, अपि लॉन् निर्मातुं साहाय्यं करिष्यन्ति। एतत् तृणयुक्तं आवरणं यत् तृणरोलरूपेण विक्रीयते यस्मिन् तृणबीजानि स्थापितानि सन्ति ।

प्रायः लुलित-तृण-विक्रयण-संस्थाः तान् स्थापयितुं साहाय्यं कुर्वन्ति । परन्तु किञ्चित् ज्ञानेन भवन्तः स्वयमेव कार्यं कर्तुं शक्नुवन्ति।

अस्माकं सॉफ्टवेयर गणयिष्यति यत् भवतः सम्पूर्णस्य प्राङ्गणस्य कृते समतृण-आच्छादनं निर्मातुं भवतः कियन्तः रोल-तृणाः आवश्यकाः सन्ति । अस्य कृते भवद्भिः केवलं ज्ञातव्यं यत् भूखण्डस्य आयामाः, लॉन-तृणस्य एकः रोलः च, भवद्भिः आवश्यकस्य स्टॉकस्य प्रतिशतं च । एतया सूचनायाः सह भवन्तः सहजतया आवश्यकानां रोलानां संख्यां तेषां सम्भाव्यव्ययः च गणयितुं शक्नुवन्ति । तदनन्तरं भवता केवलं भवतः उद्याने अथवा अग्रे तृणवृक्षे भवतः तृणवृक्षं क्रीत्वा स्थापनीयम् ।
स्वयं कुरुत भूदृश्यनिर्माणं सुलभम् अस्ति।

बिन्यासः

ध्यानं कुर्वन्तु यत् नियमितभूखण्डस्य कृते ५ प्रतिशतं, पुष्पशय्या, पुष्पशय्या, उद्यानमार्गः वा युक्तस्य भूखण्डस्य कृते १० प्रतिशतं भवितुमर्हति ।

तृणविन्यासं कर्तुं गमनात् पूर्वं स्थलं सज्जीकृत्य अवश्यं भवितव्यम् । तस्मात् भवन्तः सर्वाणि अवशेषाणि, शिलाः, तृणानि अपसारयितुं आवश्यकाः सन्ति। मृत्तिकायाः ​​विशेषरसायनानां उपचारः करणीयः भविष्यति, समतलीकरणं च कर्तव्यं भविष्यति । तदनन्तरं जलनिकासी व्यवस्था भवति । सज्जतापदस्य अन्ते तृणक्षेत्रं उर्वरमृत्तिकाभिः आच्छादितं भवति, अभिप्रेतस्य अर्पणात् एकसप्ताहपूर्वं च उर्वरकं भवति । तृणविन्यासात् पूर्वं यदि भूमौ अतिशुष्का भवति तर्हि तत् आर्द्रं कर्तव्यम् ।

अधुना तृणवृक्षं स्थापयितुं शक्यते। एतत् क्षेत्रात् तृणवृक्षस्य कटनानन्तरं ७२ घण्टाभ्यः परं न कर्तव्यम् । अथवा यदि एतत् न सम्भवति तर्हि छायायुक्ते स्थाने सोडं विमोच्य समये समये यावत् स्थापनं न भवति तावत् जलं दातव्यम् ।
४ अधिकेषु स्तरेषु परस्परं उपरि रोलान् न स्तम्भयन्तु। अतिभारे उत्तमतृणाः अपि विरुद्धाः सन्ति।
स्मर्यतां यत् एकस्मिन् समये तृणवृक्षस्य स्थापनं वांछनीयम् अस्ति। एतेन स्निग्धं एकरूपं लेपनं निर्मीयते ।

तृणविन्यासस्य उत्तमः समयः शरदस्य वा वसन्तस्य वा आरम्भः भवति । परन्तु अस्मिन् समये पृथिवी जमेन वा अति आर्द्रा वा न भवेत् इति स्मर्तव्यम् ।
यत्र संग्रहणं दुष्करं तत्रैव समीपे एव सोडं स्थापयितुं आरभ्यते । तृणवृक्षाः केवलं ऋजुरेखायां एव स्थापयितव्याः। यदि अमानक आकारयुक्तानि क्षेत्राणि आच्छादयितुं आवश्यकं भवति तर्हि कठिनस्थानानि स्टॉकतः विशेषतया कटितैः तृणखण्डैः पिधायन्ते

प्रत्येकं आच्छादनस्य पङ्क्तिः पूर्णप्लेटेन, अथवा न्यूनातिन्यूनं अर्धप्रमाणेन भवितुं शक्नुवन्त्याः खण्डेन आरभ्य समाप्तुं च अर्हति । शेषं लघुखण्डं पङ्क्तिमध्ये स्थापयन्तु, किन्तु किनारेषु न ।
समाप्तेः अनन्तरं प्रत्येकं तृणपङ्क्तिः संकुचिता भवति । यदा उल्टाः अवसादः वा भवन्ति तदा तृणं उत्थापयित्वा तस्य अधः स्थितं पृष्ठं स्निग्धं करणीयम् । तदनन्तरं पुनः तृणवृक्षः संकुचितः भवति ।

पङ्क्तयः इष्टका इव परस्परं विच्छिन्नाः स्थापिताः भवन्ति । तत्सह, सोडप्लेट् परस्परं दृढतया निपीडिताः सन्ति, परन्तु परस्परं न आच्छादयन्ति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् ।

नवनिर्मितेषु तृणवृक्षेषु गमनं न अनुशंसितम् ।

लॉन केयर

तृणविन्यासः समाप्तः भवति ततः परं भवद्भिः सीमेषु स्थानं विशेषमिश्रणेन पूरयितुं आवश्यकम् । अस्य मिश्रणस्य रचना भवतः क्षेत्रे मृत्तिकाप्रकारस्य आधारेण भवति ।

विन्यस्तं तृणवृक्षं सुजलं भवेत्। प्रत्येकं वर्गमीटर् कृते न्यूनातिन्यूनं १५ लीटरं गृह्णीयात्। अग्रिमे सप्ताहे दिने एकवारं तृणवृक्षस्य जलस्य अपि आवश्यकता भवति ।

प्रायः मासस्य अनन्तरं यस्मिन् आधारे तृणवृक्षः विन्यस्तः आसीत् तस्य आधारेण सह तृणमूलानि वर्धन्ते, तृणवृक्षस्य परिदृश्यं च स्थायित्वं प्राप्स्यति
द्वे सप्ताहे एव तृणं छिन्दितुं शक्यते । एतत् तस्य स्थापनदिशं पारं कृत्वा तत्सहकालं तृणपट्टिकानां शिखरं एव छिन्दितव्यम् । प्रायः सेप्टेम्बरमासे अन्तिमवारं लॉन्स् कट्यन्ते ।
वसन्तकाले पृथिव्याः विगलनानन्तरं तृणवृक्षः निषेचितः भूत्वा पुनः छिन्नः भवति, परन्तु पुनः तृणखण्डानां अग्रभागमात्रं छिनत्ति
उष्णऋतौ प्रायः प्रत्येकं १० दिवसेषु तृणवृक्षस्य जलं दातव्यम् ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa