गणकम् भवतः गणनाः प्रवेश
संस्कृत-

थोकतलसामग्रीणां गणना


रेखाचित्र स्केल 1:

परिमाणानि मिलीमीटर् मध्ये निर्दिशन्तु

कक्षविस्तारः X
कक्षदीर्घता Y
औनत्यम्‌ A
औनत्यम्‌ B
औनत्यम्‌ C
औनत्यम्‌ D
न्यूनतम मोटाई F



स्वयमेव समतलीकरणीयतलानाम् गणना


परिमाणानि मिलीमीटर् मध्ये निर्दिशन्तु

कक्षविस्तारः कक्षदीर्घताX - कक्षविस्तारः
Y - कक्षदीर्घता
कक्षस्य चतुर्षु कोणेषु, बिन्दुषु, ऊर्ध्वताान्तरं मापयन्तु A, B, C, D.
एतत् कर्तुं भवनस्तरस्य उपयोगं कुर्वन्तु ।
मापनम् कक्षदीर्घता
न्यूनतमं स्क्रीड् मोटाई सेट् कुर्वन्तु।
मापनम्
फलतः घनमीटर्-मात्रायां आवश्यकसामग्रीणां आयतनं गण्यते, कक्षस्य कोणेषु ऊर्ध्वता च निर्धारिता भविष्यति ।

कार्यक्रमः कोणेषु ऊर्ध्वताान्तरं गृहीत्वा स्वयमेव समतलीकरणतलस्य सामग्रीनां आयतनं गणयिष्यति ।
सामग्रीव्ययस्य गणनां भवन्तः अधिकं समीचीनतया कर्तुं शक्नुवन्ति ।

थोकतलसामग्रीणां गणना

स्वयमेव समतलीकरणस्य मुख्यलाभः अस्ति यत् तस्य कृते ये विशेषसमतलीकरणयौगिकाः उपयुज्यन्ते ते भवतः भागतः अतिरिक्तं प्रयासं विना समतलं स्निग्धं च पृष्ठं निर्मान्ति अत एव अद्यत्वे एतादृशाः तलाः विशेषतया लोकप्रियतां प्राप्तवन्तः ।
भवन्तः स्वयमेव तलाः पूरयितुं शक्नुवन्ति। अस्य कृते केवलं कक्षस्य दीर्घतां विस्तारं च, कोणेषु तस्य ऊर्ध्वता, तथैव पूरणस्तरस्य न्यूनतमं स्थूलता च ज्ञातुं आवश्यकं भवति, तदनन्तरं अस्माकं कार्यक्रमः भवतः कृते सामग्रीयाः आयतनं गणयितुं समर्थः भविष्यति ऊर्ध्वताभेदं गृहीत्वा पूरयन्तु।

पातिततलस्य लाभाः

1. तादृशतलपृष्ठं समतलं, सीमान्तरं च विना ।
2. स्वयमेव समतलीकरणीयतलस्य सेवाजीवनं ४०-५० वर्षाणि यावत् भवति ।
3. प्रतिरोधं धारयन्तु।
4. विशेषपरिचर्यायाः आवश्यकता न भवति।

तलस्य सज्जता

पूरकतलस्य स्थापनं तु अत्यन्तं सरलं भवति, अतः बहवः जनाः स्वयमेव तत् कर्तुं रोचन्ते, विशेषज्ञानाम् आश्रयं विना । किन्तु अत्र केचन सूक्ष्मताः सन्ति।
अतः, भवन्तः तलस्य स्थापनं आरभ्यतुं पूर्वं, भवन्तः कक्षं सज्जीकर्तुं प्रवृत्ताः भवेयुः । एतत् कर्तुं पुरातनं तलम्, स्कर्टिंग् बोर्ड्, द्वाराणि च निष्कासितानि भवन्ति । तलपृष्ठं समतलं भवति । एतत् विशेषपिष्टयन्त्रेण लोहमूषकेन वा कर्तुं शक्यते । ततः यदि तलस्य दारणानि सन्ति तर्हि त्रिकोणीयेन स्क्रेपरेन उद्घाटितव्याः ।
स्मर्यतां यत् यदि भवन्तः काष्ठस्य उपरि पूरकतलं स्थापयितुं गच्छन्ति तर्हि प्रथमं विशेषजालेन पुनः दृढीकरणं कर्तव्यम् ।
तदनन्तरं रेलयानस्य उपयोगेन तलस्य प्रवणताकोणं परिमितं भवति । एतेषां मापनानां अनुसारं भित्तिषु चिह्नानि क्रियन्ते यत् कियत् ऊर्ध्वतां यावत् तलस्य पातनं भविष्यति । अस्मिन् ऊर्ध्वतायां, अपि च २.५ सेन्टिमीटर्, भित्तिषु प्लास्टरादिपरिष्करणसामग्रीः स्वच्छाः भवन्ति ।
ततः पुनः तलं शोधयित्वा विशेषचूर्णेन स्निग्धं भवति ।
इदानीं तलम् उलूखलेन समं भवति, दारणानि, दराराणि च लेप्यन्ते, अनियमिताः स्निग्धाः भवन्ति । तदनन्तरं तलस्य प्राइम् करणीयम् । अस्मिन् च सज्जतापदे समाप्तः भवति। भवन्तः तलस्य स्थापनं आरभुं शक्नुवन्ति।

तल पूरण

तलं समं पातुं, भवन्तः पातयन्ते सति सहायकं उलूखलं मिश्रयन्तु ।
संकुलनिर्देशानुसारं समाधानं सज्जीकरोतु। विलयनं एकरूपं स्थापयितुं सर्वं जलं एकदा एव पात्रे न पातयेत् । एतत् तस्य महत् भागं भवतु। तस्मिन् द्रावणं मिश्रयन्तु। एतत् कर्तुं विशेषनोजलयुक्तस्य विद्युत्-अभ्यासस्य उपयोगः सर्वोत्तमः । यदा च द्रावणं सजातीयद्रव्यं भवति तदा एव अवशिष्टं जलं तस्मिन् पातयन्तु।
द्वारस्य दिशि, कक्षस्य प्रवेशद्वारस्य विपरीतकोणात् तलम् पातितम् अस्ति । मिश्रणं भागेषु पातयन्तु, प्रत्येकं शूलयुक्तेन रोलरेण पृष्ठं समं कृत्वा । एतेन द्रावणे प्रविष्टाः वायुबुद्बुदाः दूरीकृत्य समलेपनं सुनिश्चितं भवति ।
एकस्य भागस्य अन्यतमस्य भागस्य पातनेन कालान्तरं १० निमेषाभ्यधिकं न भवेत् ।
तलस्य शोषणकाले, यत् ३-६ घण्टाः भवति, विलयनस्य ब्राण्डानुसारं, कक्षे मसौदाः, तापमानपरिवर्तनं च परिहर्तव्यम्

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa