गणकम् भवतः गणनाः प्रवेश
संस्कृत-

एकस्य निकासस्य हुडस्य विकासः

रेखाचित्र स्केल 1:

आयामाः

गणना



विस्तार E
दैर्घ्यम्‌ F
आकारः G
कोण U






कटितपिरामिडस्य आकारस्य निष्कासन-फडस्य विकास-प्रतिरूपः


कटितपिरामिडस्य आयामाः एकस्य निष्कासन-हुडस्य विकास-प्रतिरूपः
X - अधो आधारस्य विस्तारः ।
Y - पिरामिडस्य ऊर्ध्वता ।
F - उपरितन आधारदीर्घता।
E - शीर्षाधारस्य विस्तारः ।
G - पिरामिडस्य पार्श्वमुखस्य दीर्घता । अपोफेमा ।
U - पिरामिडस्य झुकावकोणः ।

ऑनलाइन भुगतान विकल्प।

गणकयंत्रेण आयताकारमूलयुक्तस्य चतुर्भुजस्य कटितपिरामिडस्य मापदण्डानां गणनां कर्तुं शक्यते । एतत् वायुप्रवाहार्थं निष्कासनफणानां, पाकशालायाः वा बारबेक्यूयाः वा फणानां, चिमनीपाइपस्य वा फणानां गणनायां उपयोगी भवति ।

गणना कथं प्रयोक्तव्या।

येन परिमाणेन गणना भविष्यति तेषां परिमाणानि चिनोतु। पिरामिडस्य ज्ञाताः परिमाणाः कोणाः च ददतु। Calculate इति बटन् नुदन्तु । गणनायाः फलस्वरूपं टोपीप्रतिमानस्य रेखाचित्रं उत्पद्यते ।
रेखाचित्रेषु च्छेदितपिरामिडस्य प्रतिमानस्य कृते व्यक्तिगतभागानाम् आयामाः दर्शिताः सन्ति ।
रेखाचित्रम् अपि उत्पद्यते : अग्रदृश्यं पार्श्वदृश्यं च ।

यदि E इत्यस्य आकारः F इत्यस्य परिमाणस्य बराबरः भवति तर्हि नियमितः च्छिन्नः पिरामिडः भविष्यति ।
यदि आयामाः E=0 तथा F=0 सन्ति तर्हि नियमितः पिरामिडः भविष्यति ।

गणनायाः फलस्वरूपं भवन्तः ज्ञातुं शक्नुवन्ति यत् -

पिरामिडस्य झुकावकोणः, यदि न ज्ञातः आसीत्।
विकासे कोणान् कटयन्।
उपरिभागस्य क्षेत्रफलं सर्वेषां पार्श्वपृष्ठानां च ।
तल आधारस्य पृष्ठीयक्षेत्रम् ।
पिरामिडस्य आयतनम् ।
कार्यखण्डपत्रस्य आयामाः।

अवधानम्‌। फणस्य भागान् संयोजयितुं गुच्छानां भत्तां योजयितुं मा विस्मरन्तु।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa