गणकम् भवतः गणनाः प्रवेश
संस्कृत-

९०° घुमावदारसोपानयुक्तानां सोपानानाम् गणना


रेखाचित्र स्केल 1:

परिमाणानि मिलीमीटर् मध्ये निर्दिशन्तु

उद्घाटन ऊर्ध्वता Y
उद्घाटनदीर्घता X
सीढ्याः विस्तारः Z

कुल सोपान C
भ्रमणपदानां संख्या C2
अधोपदानां संख्या C1
सोपान मोटाई W
सोपानधारस्य उदग्रता F
धनुषस्य स्थूलता T












काष्ठसोपानस्य गणनाविधिः



आवश्यकानि आयामानि निर्दिशन्तु द्वितीयतलं प्रति सोपानम् द्वितीयतलं प्रति सोपानम् चरणाः

X - सोपानस्य उद्घाटनस्य विस्तारः
Y - उद्घाटन ऊर्ध्वता
Z - सीढ्याः विस्तारः
F - लीज सोपान
W - सोपान मोटाई
C - सर्वेषां सोपानानां संख्या
C1 - अधोमार्गे सोपानसङ्ख्या
C2 - भ्रमणपदानां संख्या

सन्दर्भः

९०° घुमावदारसोपानयुक्तानां सोपानानाम् गणना।

घुमावदारसोपानयुक्तं काष्ठस्य सोपानं गृहे सुविधां कार्यक्षमतां च न हास्यं विना स्थानस्य महत्त्वपूर्णं रक्षणं कर्तुं शक्नोति ।

गणनायां घूर्णनपदानां इष्टतमसंख्यायां ध्यानं दत्तव्यम् । मम अनुभवे ८० सेमी सोपानविस्तारेण ३ सोपानानि इष्टतमानि सन्ति । अधिकं - सोपानानि अतिसंकीर्णानि भविष्यन्ति अतः असहजाः भविष्यन्ति।

यदि उद्घाटनं केवलं सोपानस्य उपरिभागस्य उपरि स्थितं भवति तर्हि शिरस्य चोटं परिहरितुं आच्छादनात् पूर्वं मोक्षबिन्दौ ऊर्ध्वता महत्त्वपूर्णा भवति न्यूनातिन्यूनं २ मीटर् भवितुमर्हति ।

एतेन डिजाइनेन सह सोपानस्य विस्तारस्य महत्त्वपूर्णा भूमिका भवति । यतः प्रत्यक्षतया सोपानपरिवर्तनस्य सुविधां प्रभावितं करोति। सोपानं यावत् विस्तृतं भवति - तावत् अधिकानि सोपानानि सुविधायाः हानिं विना उपयोक्तुं शक्यन्ते।

परियोजनानां, डिजाइनस्य च विविधतायाः कारणात् कार्यक्रमे सोपानस्य रेलिंगस्य गणना किमपि प्रकारेण न भवति, न च दर्शिता ।

महत्वपूर्णः! भ्रमणपदस्य आयामेषु ध्यानं ददातु। सोपानस्य आयामान् प्राप्तुं - एतेषु आयामेषु प्रोट्रूजनस्य आकारं योजयितुं मा विस्मरन्तु ।

कृते पाषाणसोपानस्य गणना काष्ठधातुसोपानस्य गणनायाः भिन्ना नास्ति । मुख्यं तु सोपानानां परिमाणानां सम्यक् गणना । तेषां सर्वेषां भागानां कृते तेषां ऊर्ध्वता समाना भवितुमर्हति।

सोपानस्य सुविधायाः गणना सोपानदीर्घतायाः आधारेण सूत्रेण भवति ।
मानवस्य पाददीर्घता ६० तः ६६ से.मी.पर्यन्तं भवति, यस्य औसतं ६३ से.मी.
आरामदायकं सोपानं सूत्रेण सह सङ्गच्छते : २ सोपानस्य ऊर्ध्वता + पदगहनता = 63±3 से.मी.

सोपानस्य अत्यन्तं आरामदायकः सानुः ३०° तः ४०° पर्यन्तं भवति ।
सोपानस्य सोपानस्य गभीरता जूताकारस्य ४५ - न्यूनातिन्यूनं २८-३० से.मी.
गभीरतायाः अभावस्य क्षतिपूर्तिः सोपानस्य उद्भवेन कर्तुं शक्यते ।
सोपानस्य ऊर्ध्वता २०-२५ से.मी.पर्यन्तं भवेत् ।

कार्यक्रमः मूलभूतकोणैः आयामैः च सह भ्रमणपदैः सह सोपानस्य रेखाचित्रं आकर्षयिष्यति।
रेखाचित्रेषु सोपानस्य समग्रपरिमाणं दर्शितं भवति, धनुर्तारयोः सोपानस्य शिखरं, सोपानस्य कोणं, सोपानस्य एव मुख्यपरिमाणं च चिह्नितं भवति

आशासे यत् कार्यक्रमः भवन्तं स्वहस्तेन स्वस्य ग्रीष्मकालीनकुटीरस्य वा गृहस्य वा सोपानस्य डिजाइनं कृत्वा निर्मातुं साहाय्यं करिष्यति।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa