गोपनीयता नीति

www.zhitov.ru इति साइट् इत्यस्य प्रशासनं, यत् अग्रे साइट् इति उच्यते, साइट् आगन्तुकानां अधिकारानां सम्मानं करोति । अस्माकं साइट्-स्थले आगन्तुकानां व्यक्तिगत-सूचनायाः गोपनीयतायाः महत्त्वं वयं निर्विवादतया स्वीकुर्मः । अस्मिन् पृष्ठे भवता साइट्-उपयोगे वयं काः सूचनाः प्राप्नुमः, संग्रहयन्तः च इति विषये सूचनाः सन्ति । आशास्महे यत् एषा सूचना भवता अस्मान् प्रदत्तानां व्यक्तिगतसूचनानाम् विषये सूचितनिर्णयेषु सहायकं भविष्यति।

इयं गोपनीयतानीतिः केवलं साइट्-स्थलेन साइट्-द्वारा च एकत्रितासु सूचनासु च प्रवर्तते ।

सूचनासङ्ग्रहः

यदा भवान् साइट् गच्छति तदा वयं भवतः प्रदातुः डोमेननाम, देशः, चयनितपृष्ठसंक्रमणानि च निर्धारयामः ।

साइट् मध्ये वयं यत् सूचनां प्राप्नुमः तत् भवतः साइट्-उपयोगं सुलभं कर्तुं उपयुज्यते, यथा, परन्तु एतेषु एव सीमितं न भवति:
- उपयोक्तृणां कृते अत्यन्तं सुविधाजनकरीत्या साइट् व्यवस्थितं करणम्

साइट् केवलं व्यक्तिगतसूचनाः एव संग्रहयति यत् भवान् साइट् मध्ये भ्रमणं कुर्वन् अथवा पञ्जीकरणं कुर्वन् स्वेच्छया प्रदाति। व्यक्तिगतसूचनासु एतादृशी सूचना अन्तर्भवति या भवन्तं विशिष्टव्यक्तिरूपेण परिचययति, यथा भवतः नाम वा ईमेल-सङ्केतः वा । यद्यपि भवन्तः पञ्जीकरणं विना साइट् इत्यस्य सामग्रीं द्रष्टुं शक्नुवन्ति तथापि कतिपयानां विशेषतानां लाभं ग्रहीतुं पञ्जीकरणं कर्तुं प्रवृत्ताः भविष्यन्ति ।

साइट् सांख्यिकीय-रिपोर्टिंग्-निर्माणार्थं कुकी-प्रौद्योगिक्याः उपयोगं करोति । कुकीजमध्ये सूचनाः सन्ति ये साइट् कृते आवश्यकाः भवितुम् अर्हन्ति - विकल्पान् द्रष्टुं भवतः सेटिंग्स् रक्षितुं साइट् मध्ये सांख्यिकीयसूचनाः संग्रहीतुं च, अर्थात्। परन्तु एताः सर्वाः सूचनाः भवतः व्यक्तिरूपेण कथमपि सम्बद्धाः न सन्ति । कुकीजः भवतः ईमेल-सङ्केतं वा भवतः विषये किमपि व्यक्तिगतं सूचनां वा न अभिलेखयन्ति । एतत् प्रौद्योगिकी साइट् इत्यत्र आगन्तुकगणकैः अपि उपयुज्यते ।

तदतिरिक्तं वयं आगन्तुकानां संख्यां गणयितुं अस्माकं साइट् इत्यस्य तान्त्रिकक्षमतानां मूल्याङ्कनार्थं च मानकजालसर्वर-लॉग्-उपयोगं कुर्मः । वयं एतां सूचनां निर्धारयितुं उपयुञ्ज्महे यत् कति जनाः साइट् आगच्छन्ति तथा च पृष्ठानि अत्यन्तं उपयोक्तृ-अनुकूलरूपेण व्यवस्थितं कुर्वन्ति, साइट् तेषां उपयोगेन ब्राउजर्-सङ्गतम् इति सुनिश्चितं कुर्मः, अस्माकं पृष्ठेषु विद्यमानं सामग्रीं अस्माकं आगन्तुकानां कृते यथासम्भवं उपयोगी कर्तुं च उपयुञ्ज्महे वयं साइट्-स्थले आन्दोलनानां विषये सूचनां अभिलेखयामः, परन्तु साइट्-स्थले व्यक्तिगत-आगन्तुकानां विषये न, अतः भवतः व्यक्तिगतरूपेण कोऽपि विशिष्टा सूचना साइट्-प्रशासनेन भवतः सहमतिम् विना संगृहीतः वा न उपयुज्यते वा

कुकीजं विना सामग्रीं द्रष्टुं भवान् स्वस्य ब्राउजर् सेट् कर्तुं शक्नोति यत् सः कुकीजं न स्वीकुर्यात् अथवा प्रेषितस्य समये भवन्तं न सूचयति ।

सूचनानां साझेदारी।

साइट् प्रशासनं कस्यापि परिस्थितौ भवतः व्यक्तिगतसूचनाः कस्मैचित् तृतीयपक्षाय न विक्रयति किराये वा न ददाति। भवता प्रदत्ताः व्यक्तिगतसूचनाः अपि वयं न प्रकाशयामः, विधिना अपेक्षितं विहाय ।

साइट् प्रशासनस्य गूगल इत्यनेन सह साझेदारी अस्ति, यत् विज्ञापनसामग्रीः विज्ञापनं च साइट् पृष्ठेषु शुल्कं दत्त्वा स्थापयति । अस्य सहकार्यस्य भागरूपेण साइट् प्रशासनं सर्वेषां इच्छुकपक्षेभ्यः निम्नलिखितसूचनाः समीपं आनयति।
1. गूगलः तृतीयपक्षविक्रेता इति नाम्ना साइट् मध्ये विज्ञापनं दातुं कुकीजस्य उपयोगं करोति ।
2. DoubleClick DART विज्ञापनउत्पादकुकीजस्य उपयोगः Google द्वारा सामग्रीकृते AdSense कार्यक्रमे प्रतिभागीरूपेण साइट् मध्ये परोक्षितविज्ञापनेषु भवति।
3. Google इत्यस्य DART कुकी इत्यस्य उपयोगेन साइट् आगन्तुकानां सूचनाः, नाम, पता, ईमेल-सङ्केतः, दूरभाषसङ्ख्या वा विहाय, साइट्-स्थले अन्येषु च वेबसाइट्-मध्ये भवतः भ्रमणस्य विषये, अधिकानि उत्पादानाम् सेवानां च विषये विज्ञापनं प्रदातुं, साइट् आगन्तुकानां सूचनाः संग्रहीतुं, उपयोक्तुं च अनुमतिः भवति भवतः प्रासंगिकः।
4. एतां सूचनां संग्रहयितुं गूगलः स्वकीया गोपनीयतानीत्या मार्गदर्शितः अस्ति ।
5. साइट् उपयोक्तारः भ्रमणं कृत्वा DART कुकीजस्य उपयोगात् बहिः गन्तुं शक्नुवन्ति Google Ads तथा Partner Network कृते गोपनीयतानीतिः.

उत्तरदायित्वस्य अस्वीकारः
कृपया स्मर्यतां यत् तृतीयपक्षस्य साइट्-स्थानेषु गच्छन् व्यक्तिगत-सूचनायाः संचरणं, यत्र भागीदार-कम्पनीनां साइट्-स्थानानि अपि सन्ति, यद्यपि वेबसाइट्-स्थले साइट्-सम्बद्धं लिङ्क् अस्ति अथवा साइट्-मध्ये एतेषां वेबसाइट्-सम्बद्धं लिङ्क् अस्ति, तथापि अस्मिन् दस्तावेजे न आच्छादितम् अन्येषां जालपुटानां कार्याणां कृते साइट् प्रशासनं उत्तरदायी नास्ति । एतेषु स्थलेषु गच्छन् व्यक्तिगतसूचनाः संग्रहीतुं प्रसारयितुं च प्रक्रिया एतेषां कम्पनीनां साइट्-स्थानेषु स्थितेन “व्यक्तिगतसूचनायाः रक्षणम्” अथवा तत्सदृशेन दस्तावेजेन नियमितं भवति


निःशुल्क निर्माण सामग्री गणना सेवा