गणकम् भवतः गणनाः प्रवेश
संस्कृत-

काष्ठस्य आयतनस्य गणना

परिमाणानि मिलीमीटर् मध्ये निर्दिशन्तु

विस्तार W
स्थूलता H
दैर्घ्यम्‌ L
गणनायाः कृते स्रोतदत्तांशं चिनोतु



१ घनमीटर् व्ययः



काष्ठगणना


परिमाणानि मिलीमीटर् मध्ये निर्दिशन्तु

W - बोर्ड चौड़ाई
H - फलकस्य स्थूलता
L - बोर्ड लम्बाई

प्रारम्भिक दत्तांश
N - खण्डेषु परिमाणम्
E - घनमीटर् मध्ये मात्रा
बहवः गृहं स्नानं वा निर्माय कार्याय कियत् काष्ठं आवश्यकं इति गणनायाः आवश्यकतां अनुभवन्ति । भवतः कियत् फलकं वा काष्ठं वा आवश्यकं इति निर्धारणं सरलम् अस्ति। परन्तु काष्ठस्य मूल्यं प्रायः प्रतिघनमीटर् सूचितं भवति, अस्मिन् सन्दर्भे गणनायाः कृते विशेषकार्यक्रमस्य उपयोगः अधिकसुलभः भविष्यति । अस्माकं जालपुटस्य साहाय्येन, फलकस्य दीर्घतां, विस्तारं, स्थूलतां च ज्ञात्वा, तथैव तेषां संख्यां खण्डेषु ज्ञात्वा, भवन्तः गणनां कर्तुं शक्नुवन्ति यत् भवन्तः कियत् घनमीटर् काष्ठस्य आवश्यकतां अनुभविष्यन्ति, एकस्य घनमीटर् अथवा एकस्य फलकस्य कियत् मूल्यं भविष्यति इति।

अनुप्रयोगस्य व्याप्तिः

काष्ठं वृक्षस्य कूपस्य आराकरणेन प्राप्तत्वात् एवम् उच्यते । निर्माणार्थं, फर्निचरनिर्माणार्थं, विविधपात्रेभ्यः अन्येभ्यः उत्पादेभ्यः च काष्ठस्य उपयोगः भवति । अद्यत्वे एतादृशाः निर्माणसामग्रीः सर्वाधिकं लोकप्रियाः सन्ति । यस्मात् काष्ठात् आराकाष्ठानि निर्मीयन्ते तत् उत्तमं तापनिरोधकं भवति, स्थिरं आर्द्रतां धारयति, विशेषचिकित्सायाः, परिचर्यायाः च आवश्यकता नास्ति, येन तस्य विशेषः सुविधा भवति

काष्ठस्य प्रकाराः

काष्ठे काष्ठं, धारयुक्ताः फलकाः, अधारयुक्ताः फलकाः, भवनस्य स्लैट् च अन्तर्भवन्ति । मयूखः सर्वतः संसाधितः लॉगः अस्ति । कटने तस्य वर्गाकारः आयताकारः वा खण्डः भवति । गृहस्नानतलसंरचनानां निर्माणे काष्ठस्य अधिकतया उपयोगः भवति ।
धारयुक्तं फलकं बहुमुखी काष्ठं भवति यस्य उपयोगः भवनात् बहिः निर्माणकार्य्ये अपि च आन्तरिकस्थानस्य डिजाइनं कर्तुं सक्रियरूपेण उपयुज्यते क्रॉस् सेक्शन् इत्यस्मिन् धारयुक्तः पटलः लम्बः आयतः भवति । अधारितफलकं धारितफलकात् भिन्नं भवति यत् तस्य धाराः न छिन्नन्ति, येन यस्मात् वृक्षात् अयं पटलः छिन्नः आसीत् तस्य वल्कलस्य एकः स्तरः दृश्यमानः एव तिष्ठति भवनरेलः अथवा बारः नियमितस्य अपेक्षया लघुखण्डयुक्तः शलाका भवति, निर्माणे च बहुधा उपयुज्यते ।
काष्ठस्य वर्गीकरणं यस्मात् काष्ठप्रकारात् भवति । ते चीर-स्प्रूस-लार्च-आदिभिः शङ्कुवृक्षैः निर्मिताः भवन्ति ।
काष्ठानि आर्द्रतायाः कारणेन अपि विशिष्टानि भवन्ति । तेषां आर्द्रता २२ प्रतिशताधिकं कच्चा, २२ प्रतिशतात् न्यूनं आर्द्रतायुक्तं शुष्कं च इति विभक्तं भवति । पूर्वाणि निर्माणकार्यार्थं, उत्तराणि च फर्निचरनिर्माणार्थं भवन्ति ।
काष्ठानां च अनेकाः प्रकाराः सन्ति । ग्रेडस्य चयनं आवेदनस्य उपरि निर्भरं भवति। अतः, फर्निचरस्य कृते, उच्चतमश्रेणीयाः सामग्रीः उपयुज्यन्ते । जॉइनरी, मोल्डिंग् इत्येतयोः कृते प्रथमश्रेणीयाः काष्ठानि उपयुक्तानि सन्ति, द्वितीयश्रेणी, ३ च केवलं भवनफलकरूपेण उपयुज्यन्ते ।

भण्डारण युक्तयः

काष्ठं यदि दीर्घकालं यावत् न प्रयुक्तं तर्हि आर्द्रतायाः रक्षणं करणीयम् । अनेन तेषां क्षयः भवितुम् अर्हति । परस्परं उपरि स्तम्भितकाष्ठानां संग्रहणं न शस्यते । मयूखस्य वा फलकस्य वा स्तरयोः मध्ये अन्तरालाः भवितुमर्हन्ति ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa