गणकम् भवतः गणनाः प्रवेश
संस्कृत-

क्रेडिट गणकयंत्र


ऋण राशि
ऋणस्य अवधिः मासेषु
व्याजदरः

वार्षिकी भुगतान
विभेदित भुगतान



क्रेडिट गणकयंत्र

ऋणस्य राशिः अवधिः च, व्याजदराणि, भुक्तिप्रकारं च निर्दिशन्तु ।
गणकयंत्रेण भुक्तिराशिः, ऋणस्य, ऋणस्य व्ययस्य च गणना भविष्यति ।

अधिकाधिकाः जनाः बृहत्क्रयणार्थं ऋणसेवानां उपयोगं कुर्वन्ति । बङ्काः, अबैङ्कसंस्थाः च विविधशर्तैः ऋणं ददति । यदा भवन्तः महत् ऋणं गृह्णन्ति, उदाहरणार्थं, अपार्टमेण्टं, कारं, गृहनिर्माणार्थं वा स्वव्यापारस्य विकासाय वा ऋणं क्रेतुं, तदा एतत् ज्ञातुं महत्त्वपूर्णं यत् एतत् ऋणं भवतः सामर्थ्ये एव भविष्यति ऋणकार्यक्रमविशेषस्य चयनं निश्चयं कर्तुं वयं सुझावमिदं दद्मः यत् भवान् अस्माकं ऋणगणकयंत्रस्य उपयोगं करोतु। उचितक्षेत्रेषु ऋणस्य राशिं, ऋणस्य पुनर्भुक्तिकालः मासेषु व्याजदरं च प्रविशन्तु, अपि च भुक्तिप्रकारं सूचयन्तु - वार्षिकी वा विभेदितं वा, ततः ऋणस्य भुक्तिः कः भागः ऋणस्य परिशोधनार्थं गच्छति इति ज्ञातुं शक्नुवन्ति, तथा च यः भागः ऋणस्य व्याजं परिशोधयितुं गच्छति, तस्य ऋणस्य शेषं मासैः, अतिरिक्तदेयस्य राशिः, प्रतिमासं ऋणस्य सम्पूर्णकालपर्यन्तं च, ऋणस्य वास्तविकव्याजदरः च

विभेदित भुगतान

ऋणस्य परिशोधनस्य विभेदितपद्धत्या ऋणराशिः समानभागेषु विभज्यते । एते भागाः मासिकदेयतानां अधिकांशं भागं भवन्ति । शेषं अदत्तऋणशेषस्य व्याजं भवति । एवं मासे मासे देयानां राशिः न्यूनीभवति ।
ऋणस्य परिशोधनस्य अस्याः पद्धत्याः दोषाः सन्ति ।
मुख्यं तु अस्ति यत् एतादृशेन ऋणस्य परिशोधनपद्धत्या ऋणं प्राप्तुं कठिनतरं भवति ।
ऋणग्राहकः प्रथमकिस्तं दातुं समर्थः अस्ति वा इति आधारेण बैंकेन अधिकतमं ऋणराशिं गणनीयं भवति । अस्य अर्थः अस्ति यत् एतादृशं ऋणं प्राप्तुं भवतः आयः तुल्यरूपेण अधिकः भवितुम् अर्हति । केषुचित् सन्दर्भेषु जमानत, गारण्टर-सह-ऋणग्राहिणां वा संलग्नता सहायकं भवितुम् अर्हति ।
अन्यः दोषः अस्ति यत् ऋणग्राहिणः कृते प्रतिदेयकालस्य प्रथमार्धं विशेषतया कठिनं भवति । यदि वयं महतीं ऋणं वदामः तर्हि एतत् ऋणग्राहकस्य कृते महत् भारं भवितुम् अर्हति । परन्तु भविष्ये एषः दोषः गुणरूपेण परिणतुं शक्नोति। महङ्गानि, व्याजदराणां न्यूनता च भुक्तिं न्यूनभारं करोति ।

वार्षिकी भुगतान

ऋणस्य ऋणस्य परिशोधनस्य वार्षिकीपद्धत्या न केवलं ऋणस्य राशिः समानभागेषु विभज्यते, अपितु सम्पूर्णऋणकालस्य व्याजं अपि भवति एवं ऋणग्राहकः सम्पूर्णे पुनर्भुक्तिकाले समानकिस्तं ददाति । अद्यत्वे अधिकांशैः वाणिज्यिकबैङ्कैः एषा भुक्तिविधिः उपयुज्यते । वार्षिकी-देयतायां मुख्यः दोषः अस्ति यत् ऋणस्य अतिरिक्त-देयता-राशिः विभेदित-व्यवस्थायाः अपेक्षया अधिका भविष्यति । तदतिरिक्तं वार्षिकी-देयता-व्यवस्था कल्पयति यत् ऋण-कालस्य प्रथमार्धे भवान् मुख्यतया ऋणस्य व्याजं ददाति । अस्य कालस्य ऋणस्य मुख्यराशिः प्रायः अस्पृष्टा एव तिष्ठति ।

निगमन

यदि भवान् महतीं ऋणं ग्रहीतुं इच्छति तथा च अकालं ऋणं दातुं योजनां न करोति तर्हि वार्षिकी-देयता-व्यवस्थायुक्तं ऋणं भवतः अनुकूलं भविष्यति ।
अन्येषु सन्दर्भेषु विशेषतः दीर्घकालीनऋणस्य विषयः आगच्छति चेत्, भिन्नदेयतायुक्तं ऋणं प्रदाति इति बैंकं चयनं श्रेयस्करम् ।

zhitov Author of the project: Dmitry Zhitov
fb vk

© 2007 - 2024
अनुप्रयोगेन सह कार्यं कर्तुं अधिकं सुविधाजनकम् अस्ति
Google Play
गोपनीयता नीति
भवता अद्यापि रक्षितानि गणनानि नास्ति।
स्वगणनाः रक्षितुं मेलद्वारा प्रेषयितुं च पञ्जीकरणं कुर्वन्तु अथवा प्रवेशं कुर्वन्तु।
русский afrikaans العربية беларуская български català česky cymraeg dansk deutsch ελληνική english español eesti euskal فارسی suomi français gaeilge galego עברית hrvatski magyar indonesia íslenska italiano 日本語 한국어 lietuvių latviešu македонски melayu malti nederlands norsk polski português română slovenčina slovenščina shqipe српски svenska kiswahili าษาไทย filipino türkçe українська việt ייִדיש 简体 繁體 հայերեն azərbaycan საქართველოს kreyòl ayisyen বাঙ্গালী hmoob latin esperanto हिन्दी తెలుగు ગુજરાતી ಕನ್ನಡ தமிழ் اردو қазақ монгол тоҷик o'zbek bosanski ລາວ नेपाली සිංහල ị̀gbò èdè yorùbá malagasy ဗမာစာ ខ្មែរ ਪੰਜਾਬੀ मराठी മലയാളം sugboanon sunda isizulu jawa chicheŵa hausa maya yucateco кыргыз አማርኛ kurmancî lëtzebuergesch پښتو सिन्धी samoa gàidhlig isixhosa chishona frysk af-soomaali sotho corsu hawaiʻi māori ଓଡ଼ିଆ kinyarwanda türkmen ئۇيغۇرچە татар aymara অসমিয়া بامبارا भोजपुरी oluganda ava-ñe’ẽ डोगरी ilokano qhichwa कोंकणी krio سۆرانی lingála मैथिली މޯލްޑިވިއަން އެވެ ꯃꯤꯇꯩꯂꯣꯟ mizo ṭawng afaan oromoo संस्कृत- sesotho sa leboa ትግርኛ xitsonga twi ɛ̀ʋɛ̀gbè basa jawa