स्तम्भ आधार रेखाचित्र
स्तम्भ आधार रेखाचित्र
आधारस्तम्भः
आधारस्तम्भः

स्तम्भस्य उपरिभागस्य आयतनम् 0.038 पु3
आधार आयतन 0.025 पु3
कुल स्तम्भ आयतन 0.063 पु3

क्षैतिजरूपेण खम्भानां मध्ये दूरी 1450 मि.मी
पोस्ट् मध्ये ऊर्ध्वाधर दूरी 1433 मि.मी
आधारस्तम्भानां संख्या 20 द्रव्य

सर्वेषां स्तम्भानां कंक्रीटस्य आयतनम् 1.257 पु3
ग्रिलेजस्य कृते कंक्रीटस्य आयतनम् 0.606 पु3
कंक्रीटस्य कुल आयतनम् 1.863 पु3

एकस्मिन् स्तम्भे सुदृढीकरणदीर्घता 4.2 पु
स्तम्भेषु सुदृढीकरणस्य परिमाणम् 84 पु
ग्रिलेजमध्ये सुदृढीकरणस्य दीर्घता 84 पु
सुदृढीकरणस्य समग्रदीर्घता 168 पु

सुदृढीकरणस्य कुलभारः 149.08 किग्रा

आधारस्य निर्माणसामग्रीणां व्ययः

५० किलोग्रामस्य सीमेण्टपुटस्य अपेक्षिता संख्या: 13.04. (वा 652.05 किग्रा)
सीमेण्ट व्ययः 2608.2

वालुका 1630.13 किग्रा
वालुका व्ययः 489.04

मलबा 2347.38 किग्रा
मलबे व्ययः 938.95

सुदृढीकरणव्ययः 2981.6

कुल: 7017.79


© www.zhitov.ru