सोपानस्य सामान्यचित्रणम्
सोपानस्य सामान्यचित्रणम्

पदानि
पदानि

चरणाकाराः
चरणाकाराः
धनुर्भागानाम् परिमाणाः
धनुर्भागानाम् परिमाणाः

अनुशंसाः
सुविधासूत्रस्य अनुरूपं भवति
पर्याप्तं सोपानगहनता
सोपानस्य झुकावस्य सुविधाजनकः कोणः 39.8°
सुविधाजनक सीढी

प्रारम्भिक दत्तांश
सीढ्याः ऊर्ध्वता 2500 मि.मी
योजनायां सोपानस्य दीर्घता 3000 मि.मी
सीढ्याः विस्तारः 900 मि.मी
पदानां संख्या 13
सोपान मोटाई 50 मि.मी
लीज सोपान 50 मि.मी
धनुषस्य स्थूलता 60 मि.मी

एकस्य धनुषस्य कृते सामग्रीयाः परिमाणम् 5390 मि.मी
सीढी कोण 39.8°

चरणाकाराः
Step Height 192 मि.मी
सोपानगहनता 281 मि.मी
राइजर ऊर्ध्वता 142 मि.मी
सर्वेषां सोपानानां क्षेत्रम् 3.285 पु2


© www.zhitov.ru