आधारस्य सामान्यचित्रणम्
आधारस्य सामान्यचित्रणम्
फिटिंग्स्
फिटिंग्स्

सामग्रीः

आधार आधार क्षेत्र: 14.25 पु2
आधारस्य कृते कंक्रीटस्य आयतनम्: 22.8 पु3

अर्पणसमये कुलसुदृढीकरणम् इत्यस्मिन्‌ 4 पंक्ति: 442.2 मीटर्
क्षैतिज पङ्क्तयः: 132 मीटर्
ऊर्ध्वाधरदण्डाः: 211.2 मीटर्
संयोजकदण्डाः: 99 मीटर्
संबन्धाः: 66
सुदृढीकरणस्य कुलभारः: 392.39 किग्रा

फार्मवर्क क्षेत्र: 86.4 वर्गमीटर्
काष्ठम्: 2.16 घनमीटर्
वा 145 फलकदीर्घाः 6000 मि.मी, विस्तार 100 मि.मी

व्यय

तदनुसारं सीमेण्टस्य पुटस्य अपेक्षिता संख्या 50 किग्रा: 160 वा 8000 किग्रा
सीमेण्ट व्ययः 32000

वालुका 20000 किग्रा
वालुका व्ययः 6000

मलबा 28800 किग्रा
मलबे व्ययः 11520

मण्डलम्‌ 2.16 घनमीटर्
काष्ठव्ययः 11880

फिटिंग्स् 392.39 किग्रा
सुदृढीकरणव्ययः 7847.8

कुल: 69247.8


© www.zhitov.ru